B 367-42 Darśapaurṇamāsīyāgnidhraprayoga

Manuscript culture infobox

Filmed in: B 367/42
Title: Darśapaurṇamāsīyāgnidhraprayoga
Dimensions: 19.3 x 10.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1775
Acc No.: NAK 5/4622
Remarks:


Reel No. B 367/42

Inventory No. 16264

Title Daśapaurṇamāsīyāgnidhraprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.3 x 10.2 cm

Binding Hole(s)

Folios 4

Lines per Folio 10–12

Foliation figures on the verso, in the upper left hand margin and lower right hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4622

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha āgnīdhraprayogo likhyate ||


vṛto vṛto [ʼ]smi kariṣyāmīti brūyāt || brahmodanaṃ datte pātram anvārabhya prathama grālārthaṃ piṇḍaṃ haste gṛhṇīyāt || āhavanīyārthaṃ ||

brahmanudane bhakṣite yajamāne yātena datte pratigṛhṇāmīti pratigṛḥṇīt(!) (exp. 1r1–3)


End

pṛṣāte agne samittayā varddhasvacāpapyāyasvadharddhatāṃti ca yajñapatir ācamyāyatāṃ badddhiṣīmahīcanayam ācapyāśiṣīmahi svāhā | rohitena

tvāgnir ‥vatāṃ gamayatu | haribhyāṃ tvaiṃdrao devatāṃ gamaṇatu(!) || || etaśeº natvā sūryo devatā gamayatu || anuprade(!)śa(!) |

sevadasva || agaṃt || śrauṣaṭ || stham ājyasthālām udakamaṃḍalu(!) cāgnīdhraḥ saṃsthājapaḥ (!) || ❁ || āgnīdhraprayogaḥ ||

karnāṭakaśaṃkareṇa likhitaṃ || (fol. 4v1–6)


Colophon

Microfilm Details

Reel No. B 367/42

Date of Filming 21-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 29-08-2011

Bibliography