B 367-42 Darśapaurṇamāsīyāgnidhraprayoga
Manuscript culture infobox
Filmed in: B 367/42
Title: Darśapaurṇamāsīyāgnidhraprayoga
Dimensions: 19.3 x 10.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1775
Acc No.: NAK 5/4622
Remarks:
Reel No. B 367/42
Inventory No. 16264
Title Daśapaurṇamāsīyāgnidhraprayoga
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 19.3 x 10.2 cm
Binding Hole(s)
Folios 4
Lines per Folio 10–12
Foliation figures on the verso, in the upper left hand margin and lower right hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4622
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha āgnīdhraprayogo likhyate ||
vṛto vṛto [ʼ]smi kariṣyāmīti brūyāt || brahmodanaṃ datte pātram anvārabhya prathama grālārthaṃ piṇḍaṃ haste gṛhṇīyāt || āhavanīyārthaṃ ||
brahmanudane bhakṣite yajamāne yātena datte pratigṛhṇāmīti pratigṛḥṇīt(!) (exp. 1r1–3)
End
pṛṣāte agne samittayā varddhasvacāpapyāyasvadharddhatāṃti ca yajñapatir ācamyāyatāṃ badddhiṣīmahīcanayam ācapyāśiṣīmahi svāhā | rohitena
tvāgnir ‥vatāṃ gamayatu | haribhyāṃ tvaiṃdrao devatāṃ gamaṇatu(!) || || etaśeº natvā sūryo devatā gamayatu || anuprade(!)śa(!) |
sevadasva || agaṃt || śrauṣaṭ || stham ājyasthālām udakamaṃḍalu(!) cāgnīdhraḥ saṃsthājapaḥ (!) || ❁ || āgnīdhraprayogaḥ ||
karnāṭakaśaṃkareṇa likhitaṃ || (fol. 4v1–6)
Colophon
Microfilm Details
Reel No. B 367/42
Date of Filming 21-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 29-08-2011
Bibliography